| Singular | Dual | Plural |
Nominativo |
रमणीयचरणा
ramaṇīyacaraṇā
|
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणाः
ramaṇīyacaraṇāḥ
|
Vocativo |
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणाः
ramaṇīyacaraṇāḥ
|
Acusativo |
रमणीयचरणाम्
ramaṇīyacaraṇām
|
रमणीयचरणे
ramaṇīyacaraṇe
|
रमणीयचरणाः
ramaṇīyacaraṇāḥ
|
Instrumental |
रमणीयचरणया
ramaṇīyacaraṇayā
|
रमणीयचरणाभ्याम्
ramaṇīyacaraṇābhyām
|
रमणीयचरणाभिः
ramaṇīyacaraṇābhiḥ
|
Dativo |
रमणीयचरणायै
ramaṇīyacaraṇāyai
|
रमणीयचरणाभ्याम्
ramaṇīyacaraṇābhyām
|
रमणीयचरणाभ्यः
ramaṇīyacaraṇābhyaḥ
|
Ablativo |
रमणीयचरणायाः
ramaṇīyacaraṇāyāḥ
|
रमणीयचरणाभ्याम्
ramaṇīyacaraṇābhyām
|
रमणीयचरणाभ्यः
ramaṇīyacaraṇābhyaḥ
|
Genitivo |
रमणीयचरणायाः
ramaṇīyacaraṇāyāḥ
|
रमणीयचरणयोः
ramaṇīyacaraṇayoḥ
|
रमणीयचरणानाम्
ramaṇīyacaraṇānām
|
Locativo |
रमणीयचरणायाम्
ramaṇīyacaraṇāyām
|
रमणीयचरणयोः
ramaṇīyacaraṇayoḥ
|
रमणीयचरणासु
ramaṇīyacaraṇāsu
|