Sanskrit tools

Sanskrit declension


Declension of रमणीयजन्मन् ramaṇīyajanman, f.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative रमणीयजन्मा ramaṇīyajanmā
रमणीयजन्मानौ ramaṇīyajanmānau
रमणीयजन्मानः ramaṇīyajanmānaḥ
Vocative रमणीयजन्मन् ramaṇīyajanman
रमणीयजन्मानौ ramaṇīyajanmānau
रमणीयजन्मानः ramaṇīyajanmānaḥ
Accusative रमणीयजन्मानम् ramaṇīyajanmānam
रमणीयजन्मानौ ramaṇīyajanmānau
रमणीयजन्मनः ramaṇīyajanmanaḥ
Instrumental रमणीयजन्मना ramaṇīyajanmanā
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभिः ramaṇīyajanmabhiḥ
Dative रमणीयजन्मने ramaṇīyajanmane
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभ्यः ramaṇīyajanmabhyaḥ
Ablative रमणीयजन्मनः ramaṇīyajanmanaḥ
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभ्यः ramaṇīyajanmabhyaḥ
Genitive रमणीयजन्मनः ramaṇīyajanmanaḥ
रमणीयजन्मनोः ramaṇīyajanmanoḥ
रमणीयजन्मनाम् ramaṇīyajanmanām
Locative रमणीयजन्मनि ramaṇīyajanmani
रमणीयजन्मनोः ramaṇīyajanmanoḥ
रमणीयजन्मसु ramaṇīyajanmasu