| Singular | Dual | Plural |
Nominativo |
रमणीयजन्मा
ramaṇīyajanmā
|
रमणीयजन्मानौ
ramaṇīyajanmānau
|
रमणीयजन्मानः
ramaṇīyajanmānaḥ
|
Vocativo |
रमणीयजन्मन्
ramaṇīyajanman
|
रमणीयजन्मानौ
ramaṇīyajanmānau
|
रमणीयजन्मानः
ramaṇīyajanmānaḥ
|
Acusativo |
रमणीयजन्मानम्
ramaṇīyajanmānam
|
रमणीयजन्मानौ
ramaṇīyajanmānau
|
रमणीयजन्मनः
ramaṇīyajanmanaḥ
|
Instrumental |
रमणीयजन्मना
ramaṇīyajanmanā
|
रमणीयजन्मभ्याम्
ramaṇīyajanmabhyām
|
रमणीयजन्मभिः
ramaṇīyajanmabhiḥ
|
Dativo |
रमणीयजन्मने
ramaṇīyajanmane
|
रमणीयजन्मभ्याम्
ramaṇīyajanmabhyām
|
रमणीयजन्मभ्यः
ramaṇīyajanmabhyaḥ
|
Ablativo |
रमणीयजन्मनः
ramaṇīyajanmanaḥ
|
रमणीयजन्मभ्याम्
ramaṇīyajanmabhyām
|
रमणीयजन्मभ्यः
ramaṇīyajanmabhyaḥ
|
Genitivo |
रमणीयजन्मनः
ramaṇīyajanmanaḥ
|
रमणीयजन्मनोः
ramaṇīyajanmanoḥ
|
रमणीयजन्मनाम्
ramaṇīyajanmanām
|
Locativo |
रमणीयजन्मनि
ramaṇīyajanmani
|
रमणीयजन्मनोः
ramaṇīyajanmanoḥ
|
रमणीयजन्मसु
ramaṇīyajanmasu
|