Sanskrit tools

Sanskrit declension


Declension of रमणीयजन्मन् ramaṇīyajanman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative रमणीयजन्म ramaṇīyajanma
रमणीयजन्मनी ramaṇīyajanmanī
रमणीयजन्मानि ramaṇīyajanmāni
Vocative रमणीयजन्म ramaṇīyajanma
रमणीयजन्मन् ramaṇīyajanman
रमणीयजन्मनी ramaṇīyajanmanī
रमणीयजन्मानि ramaṇīyajanmāni
Accusative रमणीयजन्म ramaṇīyajanma
रमणीयजन्मनी ramaṇīyajanmanī
रमणीयजन्मानि ramaṇīyajanmāni
Instrumental रमणीयजन्मना ramaṇīyajanmanā
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभिः ramaṇīyajanmabhiḥ
Dative रमणीयजन्मने ramaṇīyajanmane
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभ्यः ramaṇīyajanmabhyaḥ
Ablative रमणीयजन्मनः ramaṇīyajanmanaḥ
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभ्यः ramaṇīyajanmabhyaḥ
Genitive रमणीयजन्मनः ramaṇīyajanmanaḥ
रमणीयजन्मनोः ramaṇīyajanmanoḥ
रमणीयजन्मनाम् ramaṇīyajanmanām
Locative रमणीयजन्मनि ramaṇīyajanmani
रमणीयजन्मनोः ramaṇīyajanmanoḥ
रमणीयजन्मसु ramaṇīyajanmasu