Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रमणीयजन्मन् ramaṇīyajanman, n.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo रमणीयजन्म ramaṇīyajanma
रमणीयजन्मनी ramaṇīyajanmanī
रमणीयजन्मानि ramaṇīyajanmāni
Vocativo रमणीयजन्म ramaṇīyajanma
रमणीयजन्मन् ramaṇīyajanman
रमणीयजन्मनी ramaṇīyajanmanī
रमणीयजन्मानि ramaṇīyajanmāni
Acusativo रमणीयजन्म ramaṇīyajanma
रमणीयजन्मनी ramaṇīyajanmanī
रमणीयजन्मानि ramaṇīyajanmāni
Instrumental रमणीयजन्मना ramaṇīyajanmanā
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभिः ramaṇīyajanmabhiḥ
Dativo रमणीयजन्मने ramaṇīyajanmane
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभ्यः ramaṇīyajanmabhyaḥ
Ablativo रमणीयजन्मनः ramaṇīyajanmanaḥ
रमणीयजन्मभ्याम् ramaṇīyajanmabhyām
रमणीयजन्मभ्यः ramaṇīyajanmabhyaḥ
Genitivo रमणीयजन्मनः ramaṇīyajanmanaḥ
रमणीयजन्मनोः ramaṇīyajanmanoḥ
रमणीयजन्मनाम् ramaṇīyajanmanām
Locativo रमणीयजन्मनि ramaṇīyajanmani
रमणीयजन्मनोः ramaṇīyajanmanoḥ
रमणीयजन्मसु ramaṇīyajanmasu