Sanskrit tools

Sanskrit declension


Declension of रमणीयतम ramaṇīyatama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीयतमः ramaṇīyatamaḥ
रमणीयतमौ ramaṇīyatamau
रमणीयतमाः ramaṇīyatamāḥ
Vocative रमणीयतम ramaṇīyatama
रमणीयतमौ ramaṇīyatamau
रमणीयतमाः ramaṇīyatamāḥ
Accusative रमणीयतमम् ramaṇīyatamam
रमणीयतमौ ramaṇīyatamau
रमणीयतमान् ramaṇīyatamān
Instrumental रमणीयतमेन ramaṇīyatamena
रमणीयतमाभ्याम् ramaṇīyatamābhyām
रमणीयतमैः ramaṇīyatamaiḥ
Dative रमणीयतमाय ramaṇīyatamāya
रमणीयतमाभ्याम् ramaṇīyatamābhyām
रमणीयतमेभ्यः ramaṇīyatamebhyaḥ
Ablative रमणीयतमात् ramaṇīyatamāt
रमणीयतमाभ्याम् ramaṇīyatamābhyām
रमणीयतमेभ्यः ramaṇīyatamebhyaḥ
Genitive रमणीयतमस्य ramaṇīyatamasya
रमणीयतमयोः ramaṇīyatamayoḥ
रमणीयतमानाम् ramaṇīyatamānām
Locative रमणीयतमे ramaṇīyatame
रमणीयतमयोः ramaṇīyatamayoḥ
रमणीयतमेषु ramaṇīyatameṣu