Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रमणीयतम ramaṇīyatama, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रमणीयतमः ramaṇīyatamaḥ
रमणीयतमौ ramaṇīyatamau
रमणीयतमाः ramaṇīyatamāḥ
Vocativo रमणीयतम ramaṇīyatama
रमणीयतमौ ramaṇīyatamau
रमणीयतमाः ramaṇīyatamāḥ
Acusativo रमणीयतमम् ramaṇīyatamam
रमणीयतमौ ramaṇīyatamau
रमणीयतमान् ramaṇīyatamān
Instrumental रमणीयतमेन ramaṇīyatamena
रमणीयतमाभ्याम् ramaṇīyatamābhyām
रमणीयतमैः ramaṇīyatamaiḥ
Dativo रमणीयतमाय ramaṇīyatamāya
रमणीयतमाभ्याम् ramaṇīyatamābhyām
रमणीयतमेभ्यः ramaṇīyatamebhyaḥ
Ablativo रमणीयतमात् ramaṇīyatamāt
रमणीयतमाभ्याम् ramaṇīyatamābhyām
रमणीयतमेभ्यः ramaṇīyatamebhyaḥ
Genitivo रमणीयतमस्य ramaṇīyatamasya
रमणीयतमयोः ramaṇīyatamayoḥ
रमणीयतमानाम् ramaṇīyatamānām
Locativo रमणीयतमे ramaṇīyatame
रमणीयतमयोः ramaṇīyatamayoḥ
रमणीयतमेषु ramaṇīyatameṣu