Sanskrit tools

Sanskrit declension


Declension of रमणीयतमा ramaṇīyatamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीयतमा ramaṇīyatamā
रमणीयतमे ramaṇīyatame
रमणीयतमाः ramaṇīyatamāḥ
Vocative रमणीयतमे ramaṇīyatame
रमणीयतमे ramaṇīyatame
रमणीयतमाः ramaṇīyatamāḥ
Accusative रमणीयतमाम् ramaṇīyatamām
रमणीयतमे ramaṇīyatame
रमणीयतमाः ramaṇīyatamāḥ
Instrumental रमणीयतमया ramaṇīyatamayā
रमणीयतमाभ्याम् ramaṇīyatamābhyām
रमणीयतमाभिः ramaṇīyatamābhiḥ
Dative रमणीयतमायै ramaṇīyatamāyai
रमणीयतमाभ्याम् ramaṇīyatamābhyām
रमणीयतमाभ्यः ramaṇīyatamābhyaḥ
Ablative रमणीयतमायाः ramaṇīyatamāyāḥ
रमणीयतमाभ्याम् ramaṇīyatamābhyām
रमणीयतमाभ्यः ramaṇīyatamābhyaḥ
Genitive रमणीयतमायाः ramaṇīyatamāyāḥ
रमणीयतमयोः ramaṇīyatamayoḥ
रमणीयतमानाम् ramaṇīyatamānām
Locative रमणीयतमायाम् ramaṇīyatamāyām
रमणीयतमयोः ramaṇīyatamayoḥ
रमणीयतमासु ramaṇīyatamāsu