| Singular | Dual | Plural |
Nominativo |
रमणीयतमा
ramaṇīyatamā
|
रमणीयतमे
ramaṇīyatame
|
रमणीयतमाः
ramaṇīyatamāḥ
|
Vocativo |
रमणीयतमे
ramaṇīyatame
|
रमणीयतमे
ramaṇīyatame
|
रमणीयतमाः
ramaṇīyatamāḥ
|
Acusativo |
रमणीयतमाम्
ramaṇīyatamām
|
रमणीयतमे
ramaṇīyatame
|
रमणीयतमाः
ramaṇīyatamāḥ
|
Instrumental |
रमणीयतमया
ramaṇīyatamayā
|
रमणीयतमाभ्याम्
ramaṇīyatamābhyām
|
रमणीयतमाभिः
ramaṇīyatamābhiḥ
|
Dativo |
रमणीयतमायै
ramaṇīyatamāyai
|
रमणीयतमाभ्याम्
ramaṇīyatamābhyām
|
रमणीयतमाभ्यः
ramaṇīyatamābhyaḥ
|
Ablativo |
रमणीयतमायाः
ramaṇīyatamāyāḥ
|
रमणीयतमाभ्याम्
ramaṇīyatamābhyām
|
रमणीयतमाभ्यः
ramaṇīyatamābhyaḥ
|
Genitivo |
रमणीयतमायाः
ramaṇīyatamāyāḥ
|
रमणीयतमयोः
ramaṇīyatamayoḥ
|
रमणीयतमानाम्
ramaṇīyatamānām
|
Locativo |
रमणीयतमायाम्
ramaṇīyatamāyām
|
रमणीयतमयोः
ramaṇīyatamayoḥ
|
रमणीयतमासु
ramaṇīyatamāsu
|