| Singular | Dual | Plural |
Nominative |
रमणीयतरा
ramaṇīyatarā
|
रमणीयतरे
ramaṇīyatare
|
रमणीयतराः
ramaṇīyatarāḥ
|
Vocative |
रमणीयतरे
ramaṇīyatare
|
रमणीयतरे
ramaṇīyatare
|
रमणीयतराः
ramaṇīyatarāḥ
|
Accusative |
रमणीयतराम्
ramaṇīyatarām
|
रमणीयतरे
ramaṇīyatare
|
रमणीयतराः
ramaṇīyatarāḥ
|
Instrumental |
रमणीयतरया
ramaṇīyatarayā
|
रमणीयतराभ्याम्
ramaṇīyatarābhyām
|
रमणीयतराभिः
ramaṇīyatarābhiḥ
|
Dative |
रमणीयतरायै
ramaṇīyatarāyai
|
रमणीयतराभ्याम्
ramaṇīyatarābhyām
|
रमणीयतराभ्यः
ramaṇīyatarābhyaḥ
|
Ablative |
रमणीयतरायाः
ramaṇīyatarāyāḥ
|
रमणीयतराभ्याम्
ramaṇīyatarābhyām
|
रमणीयतराभ्यः
ramaṇīyatarābhyaḥ
|
Genitive |
रमणीयतरायाः
ramaṇīyatarāyāḥ
|
रमणीयतरयोः
ramaṇīyatarayoḥ
|
रमणीयतराणाम्
ramaṇīyatarāṇām
|
Locative |
रमणीयतरायाम्
ramaṇīyatarāyām
|
रमणीयतरयोः
ramaṇīyatarayoḥ
|
रमणीयतरासु
ramaṇīyatarāsu
|