Sanskrit tools

Sanskrit declension


Declension of रमणीयतरा ramaṇīyatarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीयतरा ramaṇīyatarā
रमणीयतरे ramaṇīyatare
रमणीयतराः ramaṇīyatarāḥ
Vocative रमणीयतरे ramaṇīyatare
रमणीयतरे ramaṇīyatare
रमणीयतराः ramaṇīyatarāḥ
Accusative रमणीयतराम् ramaṇīyatarām
रमणीयतरे ramaṇīyatare
रमणीयतराः ramaṇīyatarāḥ
Instrumental रमणीयतरया ramaṇīyatarayā
रमणीयतराभ्याम् ramaṇīyatarābhyām
रमणीयतराभिः ramaṇīyatarābhiḥ
Dative रमणीयतरायै ramaṇīyatarāyai
रमणीयतराभ्याम् ramaṇīyatarābhyām
रमणीयतराभ्यः ramaṇīyatarābhyaḥ
Ablative रमणीयतरायाः ramaṇīyatarāyāḥ
रमणीयतराभ्याम् ramaṇīyatarābhyām
रमणीयतराभ्यः ramaṇīyatarābhyaḥ
Genitive रमणीयतरायाः ramaṇīyatarāyāḥ
रमणीयतरयोः ramaṇīyatarayoḥ
रमणीयतराणाम् ramaṇīyatarāṇām
Locative रमणीयतरायाम् ramaṇīyatarāyām
रमणीयतरयोः ramaṇīyatarayoḥ
रमणीयतरासु ramaṇīyatarāsu