| Singular | Dual | Plural |
Nominativo |
रमणीयतरा
ramaṇīyatarā
|
रमणीयतरे
ramaṇīyatare
|
रमणीयतराः
ramaṇīyatarāḥ
|
Vocativo |
रमणीयतरे
ramaṇīyatare
|
रमणीयतरे
ramaṇīyatare
|
रमणीयतराः
ramaṇīyatarāḥ
|
Acusativo |
रमणीयतराम्
ramaṇīyatarām
|
रमणीयतरे
ramaṇīyatare
|
रमणीयतराः
ramaṇīyatarāḥ
|
Instrumental |
रमणीयतरया
ramaṇīyatarayā
|
रमणीयतराभ्याम्
ramaṇīyatarābhyām
|
रमणीयतराभिः
ramaṇīyatarābhiḥ
|
Dativo |
रमणीयतरायै
ramaṇīyatarāyai
|
रमणीयतराभ्याम्
ramaṇīyatarābhyām
|
रमणीयतराभ्यः
ramaṇīyatarābhyaḥ
|
Ablativo |
रमणीयतरायाः
ramaṇīyatarāyāḥ
|
रमणीयतराभ्याम्
ramaṇīyatarābhyām
|
रमणीयतराभ्यः
ramaṇīyatarābhyaḥ
|
Genitivo |
रमणीयतरायाः
ramaṇīyatarāyāḥ
|
रमणीयतरयोः
ramaṇīyatarayoḥ
|
रमणीयतराणाम्
ramaṇīyatarāṇām
|
Locativo |
रमणीयतरायाम्
ramaṇīyatarāyām
|
रमणीयतरयोः
ramaṇīyatarayoḥ
|
रमणीयतरासु
ramaṇīyatarāsu
|