Sanskrit tools

Sanskrit declension


Declension of रमणीयतारक ramaṇīyatāraka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीयतारकः ramaṇīyatārakaḥ
रमणीयतारकौ ramaṇīyatārakau
रमणीयतारकाः ramaṇīyatārakāḥ
Vocative रमणीयतारक ramaṇīyatāraka
रमणीयतारकौ ramaṇīyatārakau
रमणीयतारकाः ramaṇīyatārakāḥ
Accusative रमणीयतारकम् ramaṇīyatārakam
रमणीयतारकौ ramaṇīyatārakau
रमणीयतारकान् ramaṇīyatārakān
Instrumental रमणीयतारकेण ramaṇīyatārakeṇa
रमणीयतारकाभ्याम् ramaṇīyatārakābhyām
रमणीयतारकैः ramaṇīyatārakaiḥ
Dative रमणीयतारकाय ramaṇīyatārakāya
रमणीयतारकाभ्याम् ramaṇīyatārakābhyām
रमणीयतारकेभ्यः ramaṇīyatārakebhyaḥ
Ablative रमणीयतारकात् ramaṇīyatārakāt
रमणीयतारकाभ्याम् ramaṇīyatārakābhyām
रमणीयतारकेभ्यः ramaṇīyatārakebhyaḥ
Genitive रमणीयतारकस्य ramaṇīyatārakasya
रमणीयतारकयोः ramaṇīyatārakayoḥ
रमणीयतारकाणाम् ramaṇīyatārakāṇām
Locative रमणीयतारके ramaṇīyatārake
रमणीयतारकयोः ramaṇīyatārakayoḥ
रमणीयतारकेषु ramaṇīyatārakeṣu