| Singular | Dual | Plural |
Nominativo |
रमणीयतारकः
ramaṇīyatārakaḥ
|
रमणीयतारकौ
ramaṇīyatārakau
|
रमणीयतारकाः
ramaṇīyatārakāḥ
|
Vocativo |
रमणीयतारक
ramaṇīyatāraka
|
रमणीयतारकौ
ramaṇīyatārakau
|
रमणीयतारकाः
ramaṇīyatārakāḥ
|
Acusativo |
रमणीयतारकम्
ramaṇīyatārakam
|
रमणीयतारकौ
ramaṇīyatārakau
|
रमणीयतारकान्
ramaṇīyatārakān
|
Instrumental |
रमणीयतारकेण
ramaṇīyatārakeṇa
|
रमणीयतारकाभ्याम्
ramaṇīyatārakābhyām
|
रमणीयतारकैः
ramaṇīyatārakaiḥ
|
Dativo |
रमणीयतारकाय
ramaṇīyatārakāya
|
रमणीयतारकाभ्याम्
ramaṇīyatārakābhyām
|
रमणीयतारकेभ्यः
ramaṇīyatārakebhyaḥ
|
Ablativo |
रमणीयतारकात्
ramaṇīyatārakāt
|
रमणीयतारकाभ्याम्
ramaṇīyatārakābhyām
|
रमणीयतारकेभ्यः
ramaṇīyatārakebhyaḥ
|
Genitivo |
रमणीयतारकस्य
ramaṇīyatārakasya
|
रमणीयतारकयोः
ramaṇīyatārakayoḥ
|
रमणीयतारकाणाम्
ramaṇīyatārakāṇām
|
Locativo |
रमणीयतारके
ramaṇīyatārake
|
रमणीयतारकयोः
ramaṇīyatārakayoḥ
|
रमणीयतारकेषु
ramaṇīyatārakeṣu
|