Sanskrit tools

Sanskrit declension


Declension of रमणीयत्व ramaṇīyatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमणीयत्वम् ramaṇīyatvam
रमणीयत्वे ramaṇīyatve
रमणीयत्वानि ramaṇīyatvāni
Vocative रमणीयत्व ramaṇīyatva
रमणीयत्वे ramaṇīyatve
रमणीयत्वानि ramaṇīyatvāni
Accusative रमणीयत्वम् ramaṇīyatvam
रमणीयत्वे ramaṇīyatve
रमणीयत्वानि ramaṇīyatvāni
Instrumental रमणीयत्वेन ramaṇīyatvena
रमणीयत्वाभ्याम् ramaṇīyatvābhyām
रमणीयत्वैः ramaṇīyatvaiḥ
Dative रमणीयत्वाय ramaṇīyatvāya
रमणीयत्वाभ्याम् ramaṇīyatvābhyām
रमणीयत्वेभ्यः ramaṇīyatvebhyaḥ
Ablative रमणीयत्वात् ramaṇīyatvāt
रमणीयत्वाभ्याम् ramaṇīyatvābhyām
रमणीयत्वेभ्यः ramaṇīyatvebhyaḥ
Genitive रमणीयत्वस्य ramaṇīyatvasya
रमणीयत्वयोः ramaṇīyatvayoḥ
रमणीयत्वानाम् ramaṇīyatvānām
Locative रमणीयत्वे ramaṇīyatve
रमणीयत्वयोः ramaṇīyatvayoḥ
रमणीयत्वेषु ramaṇīyatveṣu