Ferramentas de sânscrito

Declinação do sânscrito


Declinação de रमणीयत्व ramaṇīyatva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo रमणीयत्वम् ramaṇīyatvam
रमणीयत्वे ramaṇīyatve
रमणीयत्वानि ramaṇīyatvāni
Vocativo रमणीयत्व ramaṇīyatva
रमणीयत्वे ramaṇīyatve
रमणीयत्वानि ramaṇīyatvāni
Acusativo रमणीयत्वम् ramaṇīyatvam
रमणीयत्वे ramaṇīyatve
रमणीयत्वानि ramaṇīyatvāni
Instrumental रमणीयत्वेन ramaṇīyatvena
रमणीयत्वाभ्याम् ramaṇīyatvābhyām
रमणीयत्वैः ramaṇīyatvaiḥ
Dativo रमणीयत्वाय ramaṇīyatvāya
रमणीयत्वाभ्याम् ramaṇīyatvābhyām
रमणीयत्वेभ्यः ramaṇīyatvebhyaḥ
Ablativo रमणीयत्वात् ramaṇīyatvāt
रमणीयत्वाभ्याम् ramaṇīyatvābhyām
रमणीयत्वेभ्यः ramaṇīyatvebhyaḥ
Genitivo रमणीयत्वस्य ramaṇīyatvasya
रमणीयत्वयोः ramaṇīyatvayoḥ
रमणीयत्वानाम् ramaṇīyatvānām
Locativo रमणीयत्वे ramaṇīyatve
रमणीयत्वयोः ramaṇīyatvayoḥ
रमणीयत्वेषु ramaṇīyatveṣu