| Singular | Dual | Plural |
Nominative |
रमणीयराघवम्
ramaṇīyarāghavam
|
रमणीयराघवे
ramaṇīyarāghave
|
रमणीयराघवाणि
ramaṇīyarāghavāṇi
|
Vocative |
रमणीयराघव
ramaṇīyarāghava
|
रमणीयराघवे
ramaṇīyarāghave
|
रमणीयराघवाणि
ramaṇīyarāghavāṇi
|
Accusative |
रमणीयराघवम्
ramaṇīyarāghavam
|
रमणीयराघवे
ramaṇīyarāghave
|
रमणीयराघवाणि
ramaṇīyarāghavāṇi
|
Instrumental |
रमणीयराघवेण
ramaṇīyarāghaveṇa
|
रमणीयराघवाभ्याम्
ramaṇīyarāghavābhyām
|
रमणीयराघवैः
ramaṇīyarāghavaiḥ
|
Dative |
रमणीयराघवाय
ramaṇīyarāghavāya
|
रमणीयराघवाभ्याम्
ramaṇīyarāghavābhyām
|
रमणीयराघवेभ्यः
ramaṇīyarāghavebhyaḥ
|
Ablative |
रमणीयराघवात्
ramaṇīyarāghavāt
|
रमणीयराघवाभ्याम्
ramaṇīyarāghavābhyām
|
रमणीयराघवेभ्यः
ramaṇīyarāghavebhyaḥ
|
Genitive |
रमणीयराघवस्य
ramaṇīyarāghavasya
|
रमणीयराघवयोः
ramaṇīyarāghavayoḥ
|
रमणीयराघवाणाम्
ramaṇīyarāghavāṇām
|
Locative |
रमणीयराघवे
ramaṇīyarāghave
|
रमणीयराघवयोः
ramaṇīyarāghavayoḥ
|
रमणीयराघवेषु
ramaṇīyarāghaveṣu
|