| Singular | Dual | Plural |
Nominativo |
रमणीयराघवम्
ramaṇīyarāghavam
|
रमणीयराघवे
ramaṇīyarāghave
|
रमणीयराघवाणि
ramaṇīyarāghavāṇi
|
Vocativo |
रमणीयराघव
ramaṇīyarāghava
|
रमणीयराघवे
ramaṇīyarāghave
|
रमणीयराघवाणि
ramaṇīyarāghavāṇi
|
Acusativo |
रमणीयराघवम्
ramaṇīyarāghavam
|
रमणीयराघवे
ramaṇīyarāghave
|
रमणीयराघवाणि
ramaṇīyarāghavāṇi
|
Instrumental |
रमणीयराघवेण
ramaṇīyarāghaveṇa
|
रमणीयराघवाभ्याम्
ramaṇīyarāghavābhyām
|
रमणीयराघवैः
ramaṇīyarāghavaiḥ
|
Dativo |
रमणीयराघवाय
ramaṇīyarāghavāya
|
रमणीयराघवाभ्याम्
ramaṇīyarāghavābhyām
|
रमणीयराघवेभ्यः
ramaṇīyarāghavebhyaḥ
|
Ablativo |
रमणीयराघवात्
ramaṇīyarāghavāt
|
रमणीयराघवाभ्याम्
ramaṇīyarāghavābhyām
|
रमणीयराघवेभ्यः
ramaṇīyarāghavebhyaḥ
|
Genitivo |
रमणीयराघवस्य
ramaṇīyarāghavasya
|
रमणीयराघवयोः
ramaṇīyarāghavayoḥ
|
रमणीयराघवाणाम्
ramaṇīyarāghavāṇām
|
Locativo |
रमणीयराघवे
ramaṇīyarāghave
|
रमणीयराघवयोः
ramaṇīyarāghavayoḥ
|
रमणीयराघवेषु
ramaṇīyarāghaveṣu
|