| Singular | Dual | Plural |
Nominative |
रमाधिपः
ramādhipaḥ
|
रमाधिपौ
ramādhipau
|
रमाधिपाः
ramādhipāḥ
|
Vocative |
रमाधिप
ramādhipa
|
रमाधिपौ
ramādhipau
|
रमाधिपाः
ramādhipāḥ
|
Accusative |
रमाधिपम्
ramādhipam
|
रमाधिपौ
ramādhipau
|
रमाधिपान्
ramādhipān
|
Instrumental |
रमाधिपेन
ramādhipena
|
रमाधिपाभ्याम्
ramādhipābhyām
|
रमाधिपैः
ramādhipaiḥ
|
Dative |
रमाधिपाय
ramādhipāya
|
रमाधिपाभ्याम्
ramādhipābhyām
|
रमाधिपेभ्यः
ramādhipebhyaḥ
|
Ablative |
रमाधिपात्
ramādhipāt
|
रमाधिपाभ्याम्
ramādhipābhyām
|
रमाधिपेभ्यः
ramādhipebhyaḥ
|
Genitive |
रमाधिपस्य
ramādhipasya
|
रमाधिपयोः
ramādhipayoḥ
|
रमाधिपानाम्
ramādhipānām
|
Locative |
रमाधिपे
ramādhipe
|
रमाधिपयोः
ramādhipayoḥ
|
रमाधिपेषु
ramādhipeṣu
|