Sanskrit tools

Sanskrit declension


Declension of रमाधिप ramādhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमाधिपः ramādhipaḥ
रमाधिपौ ramādhipau
रमाधिपाः ramādhipāḥ
Vocative रमाधिप ramādhipa
रमाधिपौ ramādhipau
रमाधिपाः ramādhipāḥ
Accusative रमाधिपम् ramādhipam
रमाधिपौ ramādhipau
रमाधिपान् ramādhipān
Instrumental रमाधिपेन ramādhipena
रमाधिपाभ्याम् ramādhipābhyām
रमाधिपैः ramādhipaiḥ
Dative रमाधिपाय ramādhipāya
रमाधिपाभ्याम् ramādhipābhyām
रमाधिपेभ्यः ramādhipebhyaḥ
Ablative रमाधिपात् ramādhipāt
रमाधिपाभ्याम् ramādhipābhyām
रमाधिपेभ्यः ramādhipebhyaḥ
Genitive रमाधिपस्य ramādhipasya
रमाधिपयोः ramādhipayoḥ
रमाधिपानाम् ramādhipānām
Locative रमाधिपे ramādhipe
रमाधिपयोः ramādhipayoḥ
रमाधिपेषु ramādhipeṣu