| Singular | Dual | Plural |
Nominativo |
रमाधिपः
ramādhipaḥ
|
रमाधिपौ
ramādhipau
|
रमाधिपाः
ramādhipāḥ
|
Vocativo |
रमाधिप
ramādhipa
|
रमाधिपौ
ramādhipau
|
रमाधिपाः
ramādhipāḥ
|
Acusativo |
रमाधिपम्
ramādhipam
|
रमाधिपौ
ramādhipau
|
रमाधिपान्
ramādhipān
|
Instrumental |
रमाधिपेन
ramādhipena
|
रमाधिपाभ्याम्
ramādhipābhyām
|
रमाधिपैः
ramādhipaiḥ
|
Dativo |
रमाधिपाय
ramādhipāya
|
रमाधिपाभ्याम्
ramādhipābhyām
|
रमाधिपेभ्यः
ramādhipebhyaḥ
|
Ablativo |
रमाधिपात्
ramādhipāt
|
रमाधिपाभ्याम्
ramādhipābhyām
|
रमाधिपेभ्यः
ramādhipebhyaḥ
|
Genitivo |
रमाधिपस्य
ramādhipasya
|
रमाधिपयोः
ramādhipayoḥ
|
रमाधिपानाम्
ramādhipānām
|
Locativo |
रमाधिपे
ramādhipe
|
रमाधिपयोः
ramādhipayoḥ
|
रमाधिपेषु
ramādhipeṣu
|