Sanskrit tools

Sanskrit declension


Declension of रमाप्रिय ramāpriya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमाप्रियम् ramāpriyam
रमाप्रिये ramāpriye
रमाप्रियाणि ramāpriyāṇi
Vocative रमाप्रिय ramāpriya
रमाप्रिये ramāpriye
रमाप्रियाणि ramāpriyāṇi
Accusative रमाप्रियम् ramāpriyam
रमाप्रिये ramāpriye
रमाप्रियाणि ramāpriyāṇi
Instrumental रमाप्रियेण ramāpriyeṇa
रमाप्रियाभ्याम् ramāpriyābhyām
रमाप्रियैः ramāpriyaiḥ
Dative रमाप्रियाय ramāpriyāya
रमाप्रियाभ्याम् ramāpriyābhyām
रमाप्रियेभ्यः ramāpriyebhyaḥ
Ablative रमाप्रियात् ramāpriyāt
रमाप्रियाभ्याम् ramāpriyābhyām
रमाप्रियेभ्यः ramāpriyebhyaḥ
Genitive रमाप्रियस्य ramāpriyasya
रमाप्रिययोः ramāpriyayoḥ
रमाप्रियाणाम् ramāpriyāṇām
Locative रमाप्रिये ramāpriye
रमाप्रिययोः ramāpriyayoḥ
रमाप्रियेषु ramāpriyeṣu