| Singular | Dual | Plural |
Nominativo |
रमाप्रियम्
ramāpriyam
|
रमाप्रिये
ramāpriye
|
रमाप्रियाणि
ramāpriyāṇi
|
Vocativo |
रमाप्रिय
ramāpriya
|
रमाप्रिये
ramāpriye
|
रमाप्रियाणि
ramāpriyāṇi
|
Acusativo |
रमाप्रियम्
ramāpriyam
|
रमाप्रिये
ramāpriye
|
रमाप्रियाणि
ramāpriyāṇi
|
Instrumental |
रमाप्रियेण
ramāpriyeṇa
|
रमाप्रियाभ्याम्
ramāpriyābhyām
|
रमाप्रियैः
ramāpriyaiḥ
|
Dativo |
रमाप्रियाय
ramāpriyāya
|
रमाप्रियाभ्याम्
ramāpriyābhyām
|
रमाप्रियेभ्यः
ramāpriyebhyaḥ
|
Ablativo |
रमाप्रियात्
ramāpriyāt
|
रमाप्रियाभ्याम्
ramāpriyābhyām
|
रमाप्रियेभ्यः
ramāpriyebhyaḥ
|
Genitivo |
रमाप्रियस्य
ramāpriyasya
|
रमाप्रिययोः
ramāpriyayoḥ
|
रमाप्रियाणाम्
ramāpriyāṇām
|
Locativo |
रमाप्रिये
ramāpriye
|
रमाप्रिययोः
ramāpriyayoḥ
|
रमाप्रियेषु
ramāpriyeṣu
|