Sanskrit tools

Sanskrit declension


Declension of रमाशंकर ramāśaṁkara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमाशंकरः ramāśaṁkaraḥ
रमाशंकरौ ramāśaṁkarau
रमाशंकराः ramāśaṁkarāḥ
Vocative रमाशंकर ramāśaṁkara
रमाशंकरौ ramāśaṁkarau
रमाशंकराः ramāśaṁkarāḥ
Accusative रमाशंकरम् ramāśaṁkaram
रमाशंकरौ ramāśaṁkarau
रमाशंकरान् ramāśaṁkarān
Instrumental रमाशंकरेण ramāśaṁkareṇa
रमाशंकराभ्याम् ramāśaṁkarābhyām
रमाशंकरैः ramāśaṁkaraiḥ
Dative रमाशंकराय ramāśaṁkarāya
रमाशंकराभ्याम् ramāśaṁkarābhyām
रमाशंकरेभ्यः ramāśaṁkarebhyaḥ
Ablative रमाशंकरात् ramāśaṁkarāt
रमाशंकराभ्याम् ramāśaṁkarābhyām
रमाशंकरेभ्यः ramāśaṁkarebhyaḥ
Genitive रमाशंकरस्य ramāśaṁkarasya
रमाशंकरयोः ramāśaṁkarayoḥ
रमाशंकराणाम् ramāśaṁkarāṇām
Locative रमाशंकरे ramāśaṁkare
रमाशंकरयोः ramāśaṁkarayoḥ
रमाशंकरेषु ramāśaṁkareṣu