| Singular | Dual | Plural |
Nominativo |
रमाशंकरः
ramāśaṁkaraḥ
|
रमाशंकरौ
ramāśaṁkarau
|
रमाशंकराः
ramāśaṁkarāḥ
|
Vocativo |
रमाशंकर
ramāśaṁkara
|
रमाशंकरौ
ramāśaṁkarau
|
रमाशंकराः
ramāśaṁkarāḥ
|
Acusativo |
रमाशंकरम्
ramāśaṁkaram
|
रमाशंकरौ
ramāśaṁkarau
|
रमाशंकरान्
ramāśaṁkarān
|
Instrumental |
रमाशंकरेण
ramāśaṁkareṇa
|
रमाशंकराभ्याम्
ramāśaṁkarābhyām
|
रमाशंकरैः
ramāśaṁkaraiḥ
|
Dativo |
रमाशंकराय
ramāśaṁkarāya
|
रमाशंकराभ्याम्
ramāśaṁkarābhyām
|
रमाशंकरेभ्यः
ramāśaṁkarebhyaḥ
|
Ablativo |
रमाशंकरात्
ramāśaṁkarāt
|
रमाशंकराभ्याम्
ramāśaṁkarābhyām
|
रमाशंकरेभ्यः
ramāśaṁkarebhyaḥ
|
Genitivo |
रमाशंकरस्य
ramāśaṁkarasya
|
रमाशंकरयोः
ramāśaṁkarayoḥ
|
रमाशंकराणाम्
ramāśaṁkarāṇām
|
Locativo |
रमाशंकरे
ramāśaṁkare
|
रमाशंकरयोः
ramāśaṁkarayoḥ
|
रमाशंकरेषु
ramāśaṁkareṣu
|