Singular | Dual | Plural | |
Nominative |
रमिता
ramitā |
रमिते
ramite |
रमिताः
ramitāḥ |
Vocative |
रमिते
ramite |
रमिते
ramite |
रमिताः
ramitāḥ |
Accusative |
रमिताम्
ramitām |
रमिते
ramite |
रमिताः
ramitāḥ |
Instrumental |
रमितया
ramitayā |
रमिताभ्याम्
ramitābhyām |
रमिताभिः
ramitābhiḥ |
Dative |
रमितायै
ramitāyai |
रमिताभ्याम्
ramitābhyām |
रमिताभ्यः
ramitābhyaḥ |
Ablative |
रमितायाः
ramitāyāḥ |
रमिताभ्याम्
ramitābhyām |
रमिताभ्यः
ramitābhyaḥ |
Genitive |
रमितायाः
ramitāyāḥ |
रमितयोः
ramitayoḥ |
रमितानाम्
ramitānām |
Locative |
रमितायाम्
ramitāyām |
रमितयोः
ramitayoḥ |
रमितासु
ramitāsu |