Singular | Dual | Plural | |
Nominativo |
रमिता
ramitā |
रमिते
ramite |
रमिताः
ramitāḥ |
Vocativo |
रमिते
ramite |
रमिते
ramite |
रमिताः
ramitāḥ |
Acusativo |
रमिताम्
ramitām |
रमिते
ramite |
रमिताः
ramitāḥ |
Instrumental |
रमितया
ramitayā |
रमिताभ्याम्
ramitābhyām |
रमिताभिः
ramitābhiḥ |
Dativo |
रमितायै
ramitāyai |
रमिताभ्याम्
ramitābhyām |
रमिताभ्यः
ramitābhyaḥ |
Ablativo |
रमितायाः
ramitāyāḥ |
रमिताभ्याम्
ramitābhyām |
रमिताभ्यः
ramitābhyaḥ |
Genitivo |
रमितायाः
ramitāyāḥ |
रमितयोः
ramitayoḥ |
रमितानाम्
ramitānām |
Locativo |
रमितायाम्
ramitāyām |
रमितयोः
ramitayoḥ |
रमितासु
ramitāsu |