Sanskrit tools

Sanskrit declension


Declension of रम्यता ramyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रम्यता ramyatā
रम्यते ramyate
रम्यताः ramyatāḥ
Vocative रम्यते ramyate
रम्यते ramyate
रम्यताः ramyatāḥ
Accusative रम्यताम् ramyatām
रम्यते ramyate
रम्यताः ramyatāḥ
Instrumental रम्यतया ramyatayā
रम्यताभ्याम् ramyatābhyām
रम्यताभिः ramyatābhiḥ
Dative रम्यतायै ramyatāyai
रम्यताभ्याम् ramyatābhyām
रम्यताभ्यः ramyatābhyaḥ
Ablative रम्यतायाः ramyatāyāḥ
रम्यताभ्याम् ramyatābhyām
रम्यताभ्यः ramyatābhyaḥ
Genitive रम्यतायाः ramyatāyāḥ
रम्यतयोः ramyatayoḥ
रम्यतानाम् ramyatānām
Locative रम्यतायाम् ramyatāyām
रम्यतयोः ramyatayoḥ
रम्यतासु ramyatāsu