Singular | Dual | Plural | |
Nominativo |
रम्यता
ramyatā |
रम्यते
ramyate |
रम्यताः
ramyatāḥ |
Vocativo |
रम्यते
ramyate |
रम्यते
ramyate |
रम्यताः
ramyatāḥ |
Acusativo |
रम्यताम्
ramyatām |
रम्यते
ramyate |
रम्यताः
ramyatāḥ |
Instrumental |
रम्यतया
ramyatayā |
रम्यताभ्याम्
ramyatābhyām |
रम्यताभिः
ramyatābhiḥ |
Dativo |
रम्यतायै
ramyatāyai |
रम्यताभ्याम्
ramyatābhyām |
रम्यताभ्यः
ramyatābhyaḥ |
Ablativo |
रम्यतायाः
ramyatāyāḥ |
रम्यताभ्याम्
ramyatābhyām |
रम्यताभ्यः
ramyatābhyaḥ |
Genitivo |
रम्यतायाः
ramyatāyāḥ |
रम्यतयोः
ramyatayoḥ |
रम्यतानाम्
ramyatānām |
Locativo |
रम्यतायाम्
ramyatāyām |
रम्यतयोः
ramyatayoḥ |
रम्यतासु
ramyatāsu |