Sanskrit tools

Sanskrit declension


Declension of रम्यदारुणा ramyadāruṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रम्यदारुणा ramyadāruṇā
रम्यदारुणे ramyadāruṇe
रम्यदारुणाः ramyadāruṇāḥ
Vocative रम्यदारुणे ramyadāruṇe
रम्यदारुणे ramyadāruṇe
रम्यदारुणाः ramyadāruṇāḥ
Accusative रम्यदारुणाम् ramyadāruṇām
रम्यदारुणे ramyadāruṇe
रम्यदारुणाः ramyadāruṇāḥ
Instrumental रम्यदारुणया ramyadāruṇayā
रम्यदारुणाभ्याम् ramyadāruṇābhyām
रम्यदारुणाभिः ramyadāruṇābhiḥ
Dative रम्यदारुणायै ramyadāruṇāyai
रम्यदारुणाभ्याम् ramyadāruṇābhyām
रम्यदारुणाभ्यः ramyadāruṇābhyaḥ
Ablative रम्यदारुणायाः ramyadāruṇāyāḥ
रम्यदारुणाभ्याम् ramyadāruṇābhyām
रम्यदारुणाभ्यः ramyadāruṇābhyaḥ
Genitive रम्यदारुणायाः ramyadāruṇāyāḥ
रम्यदारुणयोः ramyadāruṇayoḥ
रम्यदारुणानाम् ramyadāruṇānām
Locative रम्यदारुणायाम् ramyadāruṇāyām
रम्यदारुणयोः ramyadāruṇayoḥ
रम्यदारुणासु ramyadāruṇāsu