| Singular | Dual | Plural |
Nominativo |
रम्यदारुणा
ramyadāruṇā
|
रम्यदारुणे
ramyadāruṇe
|
रम्यदारुणाः
ramyadāruṇāḥ
|
Vocativo |
रम्यदारुणे
ramyadāruṇe
|
रम्यदारुणे
ramyadāruṇe
|
रम्यदारुणाः
ramyadāruṇāḥ
|
Acusativo |
रम्यदारुणाम्
ramyadāruṇām
|
रम्यदारुणे
ramyadāruṇe
|
रम्यदारुणाः
ramyadāruṇāḥ
|
Instrumental |
रम्यदारुणया
ramyadāruṇayā
|
रम्यदारुणाभ्याम्
ramyadāruṇābhyām
|
रम्यदारुणाभिः
ramyadāruṇābhiḥ
|
Dativo |
रम्यदारुणायै
ramyadāruṇāyai
|
रम्यदारुणाभ्याम्
ramyadāruṇābhyām
|
रम्यदारुणाभ्यः
ramyadāruṇābhyaḥ
|
Ablativo |
रम्यदारुणायाः
ramyadāruṇāyāḥ
|
रम्यदारुणाभ्याम्
ramyadāruṇābhyām
|
रम्यदारुणाभ्यः
ramyadāruṇābhyaḥ
|
Genitivo |
रम्यदारुणायाः
ramyadāruṇāyāḥ
|
रम्यदारुणयोः
ramyadāruṇayoḥ
|
रम्यदारुणानाम्
ramyadāruṇānām
|
Locativo |
रम्यदारुणायाम्
ramyadāruṇāyām
|
रम्यदारुणयोः
ramyadāruṇayoḥ
|
रम्यदारुणासु
ramyadāruṇāsu
|