Sanskrit tools

Sanskrit declension


Declension of रम्यदेव ramyadeva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रम्यदेवः ramyadevaḥ
रम्यदेवौ ramyadevau
रम्यदेवाः ramyadevāḥ
Vocative रम्यदेव ramyadeva
रम्यदेवौ ramyadevau
रम्यदेवाः ramyadevāḥ
Accusative रम्यदेवम् ramyadevam
रम्यदेवौ ramyadevau
रम्यदेवान् ramyadevān
Instrumental रम्यदेवेन ramyadevena
रम्यदेवाभ्याम् ramyadevābhyām
रम्यदेवैः ramyadevaiḥ
Dative रम्यदेवाय ramyadevāya
रम्यदेवाभ्याम् ramyadevābhyām
रम्यदेवेभ्यः ramyadevebhyaḥ
Ablative रम्यदेवात् ramyadevāt
रम्यदेवाभ्याम् ramyadevābhyām
रम्यदेवेभ्यः ramyadevebhyaḥ
Genitive रम्यदेवस्य ramyadevasya
रम्यदेवयोः ramyadevayoḥ
रम्यदेवानाम् ramyadevānām
Locative रम्यदेवे ramyadeve
रम्यदेवयोः ramyadevayoḥ
रम्यदेवेषु ramyadeveṣu