| Singular | Dual | Plural |
Nominativo |
रम्यदेवः
ramyadevaḥ
|
रम्यदेवौ
ramyadevau
|
रम्यदेवाः
ramyadevāḥ
|
Vocativo |
रम्यदेव
ramyadeva
|
रम्यदेवौ
ramyadevau
|
रम्यदेवाः
ramyadevāḥ
|
Acusativo |
रम्यदेवम्
ramyadevam
|
रम्यदेवौ
ramyadevau
|
रम्यदेवान्
ramyadevān
|
Instrumental |
रम्यदेवेन
ramyadevena
|
रम्यदेवाभ्याम्
ramyadevābhyām
|
रम्यदेवैः
ramyadevaiḥ
|
Dativo |
रम्यदेवाय
ramyadevāya
|
रम्यदेवाभ्याम्
ramyadevābhyām
|
रम्यदेवेभ्यः
ramyadevebhyaḥ
|
Ablativo |
रम्यदेवात्
ramyadevāt
|
रम्यदेवाभ्याम्
ramyadevābhyām
|
रम्यदेवेभ्यः
ramyadevebhyaḥ
|
Genitivo |
रम्यदेवस्य
ramyadevasya
|
रम्यदेवयोः
ramyadevayoḥ
|
रम्यदेवानाम्
ramyadevānām
|
Locativo |
रम्यदेवे
ramyadeve
|
रम्यदेवयोः
ramyadevayoḥ
|
रम्यदेवेषु
ramyadeveṣu
|