| Singular | Dual | Plural |
Nominative |
रम्यसान्वी
ramyasānvī
|
रम्यसान्व्यौ
ramyasānvyau
|
रम्यसान्व्यः
ramyasānvyaḥ
|
Vocative |
रम्यसान्वि
ramyasānvi
|
रम्यसान्व्यौ
ramyasānvyau
|
रम्यसान्व्यः
ramyasānvyaḥ
|
Accusative |
रम्यसान्वीम्
ramyasānvīm
|
रम्यसान्व्यौ
ramyasānvyau
|
रम्यसान्वीः
ramyasānvīḥ
|
Instrumental |
रम्यसान्व्या
ramyasānvyā
|
रम्यसान्वीभ्याम्
ramyasānvībhyām
|
रम्यसान्वीभिः
ramyasānvībhiḥ
|
Dative |
रम्यसान्व्यै
ramyasānvyai
|
रम्यसान्वीभ्याम्
ramyasānvībhyām
|
रम्यसान्वीभ्यः
ramyasānvībhyaḥ
|
Ablative |
रम्यसान्व्याः
ramyasānvyāḥ
|
रम्यसान्वीभ्याम्
ramyasānvībhyām
|
रम्यसान्वीभ्यः
ramyasānvībhyaḥ
|
Genitive |
रम्यसान्व्याः
ramyasānvyāḥ
|
रम्यसान्व्योः
ramyasānvyoḥ
|
रम्यसान्वीनाम्
ramyasānvīnām
|
Locative |
रम्यसान्व्याम्
ramyasānvyām
|
रम्यसान्व्योः
ramyasānvyoḥ
|
रम्यसान्वीषु
ramyasānvīṣu
|