| Singular | Dual | Plural |
Nominative |
रमलभूषणम्
ramalabhūṣaṇam
|
रमलभूषणे
ramalabhūṣaṇe
|
रमलभूषणानि
ramalabhūṣaṇāni
|
Vocative |
रमलभूषण
ramalabhūṣaṇa
|
रमलभूषणे
ramalabhūṣaṇe
|
रमलभूषणानि
ramalabhūṣaṇāni
|
Accusative |
रमलभूषणम्
ramalabhūṣaṇam
|
रमलभूषणे
ramalabhūṣaṇe
|
रमलभूषणानि
ramalabhūṣaṇāni
|
Instrumental |
रमलभूषणेन
ramalabhūṣaṇena
|
रमलभूषणाभ्याम्
ramalabhūṣaṇābhyām
|
रमलभूषणैः
ramalabhūṣaṇaiḥ
|
Dative |
रमलभूषणाय
ramalabhūṣaṇāya
|
रमलभूषणाभ्याम्
ramalabhūṣaṇābhyām
|
रमलभूषणेभ्यः
ramalabhūṣaṇebhyaḥ
|
Ablative |
रमलभूषणात्
ramalabhūṣaṇāt
|
रमलभूषणाभ्याम्
ramalabhūṣaṇābhyām
|
रमलभूषणेभ्यः
ramalabhūṣaṇebhyaḥ
|
Genitive |
रमलभूषणस्य
ramalabhūṣaṇasya
|
रमलभूषणयोः
ramalabhūṣaṇayoḥ
|
रमलभूषणानाम्
ramalabhūṣaṇānām
|
Locative |
रमलभूषणे
ramalabhūṣaṇe
|
रमलभूषणयोः
ramalabhūṣaṇayoḥ
|
रमलभूषणेषु
ramalabhūṣaṇeṣu
|