Sanskrit tools

Sanskrit declension


Declension of रमलभूषण ramalabhūṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमलभूषणम् ramalabhūṣaṇam
रमलभूषणे ramalabhūṣaṇe
रमलभूषणानि ramalabhūṣaṇāni
Vocative रमलभूषण ramalabhūṣaṇa
रमलभूषणे ramalabhūṣaṇe
रमलभूषणानि ramalabhūṣaṇāni
Accusative रमलभूषणम् ramalabhūṣaṇam
रमलभूषणे ramalabhūṣaṇe
रमलभूषणानि ramalabhūṣaṇāni
Instrumental रमलभूषणेन ramalabhūṣaṇena
रमलभूषणाभ्याम् ramalabhūṣaṇābhyām
रमलभूषणैः ramalabhūṣaṇaiḥ
Dative रमलभूषणाय ramalabhūṣaṇāya
रमलभूषणाभ्याम् ramalabhūṣaṇābhyām
रमलभूषणेभ्यः ramalabhūṣaṇebhyaḥ
Ablative रमलभूषणात् ramalabhūṣaṇāt
रमलभूषणाभ्याम् ramalabhūṣaṇābhyām
रमलभूषणेभ्यः ramalabhūṣaṇebhyaḥ
Genitive रमलभूषणस्य ramalabhūṣaṇasya
रमलभूषणयोः ramalabhūṣaṇayoḥ
रमलभूषणानाम् ramalabhūṣaṇānām
Locative रमलभूषणे ramalabhūṣaṇe
रमलभूषणयोः ramalabhūṣaṇayoḥ
रमलभूषणेषु ramalabhūṣaṇeṣu