| Singular | Dual | Plural |
Nominativo |
रमलभूषणम्
ramalabhūṣaṇam
|
रमलभूषणे
ramalabhūṣaṇe
|
रमलभूषणानि
ramalabhūṣaṇāni
|
Vocativo |
रमलभूषण
ramalabhūṣaṇa
|
रमलभूषणे
ramalabhūṣaṇe
|
रमलभूषणानि
ramalabhūṣaṇāni
|
Acusativo |
रमलभूषणम्
ramalabhūṣaṇam
|
रमलभूषणे
ramalabhūṣaṇe
|
रमलभूषणानि
ramalabhūṣaṇāni
|
Instrumental |
रमलभूषणेन
ramalabhūṣaṇena
|
रमलभूषणाभ्याम्
ramalabhūṣaṇābhyām
|
रमलभूषणैः
ramalabhūṣaṇaiḥ
|
Dativo |
रमलभूषणाय
ramalabhūṣaṇāya
|
रमलभूषणाभ्याम्
ramalabhūṣaṇābhyām
|
रमलभूषणेभ्यः
ramalabhūṣaṇebhyaḥ
|
Ablativo |
रमलभूषणात्
ramalabhūṣaṇāt
|
रमलभूषणाभ्याम्
ramalabhūṣaṇābhyām
|
रमलभूषणेभ्यः
ramalabhūṣaṇebhyaḥ
|
Genitivo |
रमलभूषणस्य
ramalabhūṣaṇasya
|
रमलभूषणयोः
ramalabhūṣaṇayoḥ
|
रमलभूषणानाम्
ramalabhūṣaṇānām
|
Locativo |
रमलभूषणे
ramalabhūṣaṇe
|
रमलभूषणयोः
ramalabhūṣaṇayoḥ
|
रमलभूषणेषु
ramalabhūṣaṇeṣu
|