Sanskrit tools

Sanskrit declension


Declension of रमलाभिधेय ramalābhidheya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रमलाभिधेयः ramalābhidheyaḥ
रमलाभिधेयौ ramalābhidheyau
रमलाभिधेयाः ramalābhidheyāḥ
Vocative रमलाभिधेय ramalābhidheya
रमलाभिधेयौ ramalābhidheyau
रमलाभिधेयाः ramalābhidheyāḥ
Accusative रमलाभिधेयम् ramalābhidheyam
रमलाभिधेयौ ramalābhidheyau
रमलाभिधेयान् ramalābhidheyān
Instrumental रमलाभिधेयेन ramalābhidheyena
रमलाभिधेयाभ्याम् ramalābhidheyābhyām
रमलाभिधेयैः ramalābhidheyaiḥ
Dative रमलाभिधेयाय ramalābhidheyāya
रमलाभिधेयाभ्याम् ramalābhidheyābhyām
रमलाभिधेयेभ्यः ramalābhidheyebhyaḥ
Ablative रमलाभिधेयात् ramalābhidheyāt
रमलाभिधेयाभ्याम् ramalābhidheyābhyām
रमलाभिधेयेभ्यः ramalābhidheyebhyaḥ
Genitive रमलाभिधेयस्य ramalābhidheyasya
रमलाभिधेययोः ramalābhidheyayoḥ
रमलाभिधेयानाम् ramalābhidheyānām
Locative रमलाभिधेये ramalābhidheye
रमलाभिधेययोः ramalābhidheyayoḥ
रमलाभिधेयेषु ramalābhidheyeṣu