| Singular | Dual | Plural |
Nominativo |
रमलाभिधेयः
ramalābhidheyaḥ
|
रमलाभिधेयौ
ramalābhidheyau
|
रमलाभिधेयाः
ramalābhidheyāḥ
|
Vocativo |
रमलाभिधेय
ramalābhidheya
|
रमलाभिधेयौ
ramalābhidheyau
|
रमलाभिधेयाः
ramalābhidheyāḥ
|
Acusativo |
रमलाभिधेयम्
ramalābhidheyam
|
रमलाभिधेयौ
ramalābhidheyau
|
रमलाभिधेयान्
ramalābhidheyān
|
Instrumental |
रमलाभिधेयेन
ramalābhidheyena
|
रमलाभिधेयाभ्याम्
ramalābhidheyābhyām
|
रमलाभिधेयैः
ramalābhidheyaiḥ
|
Dativo |
रमलाभिधेयाय
ramalābhidheyāya
|
रमलाभिधेयाभ्याम्
ramalābhidheyābhyām
|
रमलाभिधेयेभ्यः
ramalābhidheyebhyaḥ
|
Ablativo |
रमलाभिधेयात्
ramalābhidheyāt
|
रमलाभिधेयाभ्याम्
ramalābhidheyābhyām
|
रमलाभिधेयेभ्यः
ramalābhidheyebhyaḥ
|
Genitivo |
रमलाभिधेयस्य
ramalābhidheyasya
|
रमलाभिधेययोः
ramalābhidheyayoḥ
|
रमलाभिधेयानाम्
ramalābhidheyānām
|
Locativo |
रमलाभिधेये
ramalābhidheye
|
रमलाभिधेययोः
ramalābhidheyayoḥ
|
रमलाभिधेयेषु
ramalābhidheyeṣu
|