Sanskrit tools

Sanskrit declension


Declension of रयवत् rayavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative रयवान् rayavān
रयवन्तौ rayavantau
रयवन्तः rayavantaḥ
Vocative रयवन् rayavan
रयवन्तौ rayavantau
रयवन्तः rayavantaḥ
Accusative रयवन्तम् rayavantam
रयवन्तौ rayavantau
रयवतः rayavataḥ
Instrumental रयवता rayavatā
रयवद्भ्याम् rayavadbhyām
रयवद्भिः rayavadbhiḥ
Dative रयवते rayavate
रयवद्भ्याम् rayavadbhyām
रयवद्भ्यः rayavadbhyaḥ
Ablative रयवतः rayavataḥ
रयवद्भ्याम् rayavadbhyām
रयवद्भ्यः rayavadbhyaḥ
Genitive रयवतः rayavataḥ
रयवतोः rayavatoḥ
रयवताम् rayavatām
Locative रयवति rayavati
रयवतोः rayavatoḥ
रयवत्सु rayavatsu