Singular | Dual | Plural | |
Nominative |
रयवान्
rayavān |
रयवन्तौ
rayavantau |
रयवन्तः
rayavantaḥ |
Vocative |
रयवन्
rayavan |
रयवन्तौ
rayavantau |
रयवन्तः
rayavantaḥ |
Accusative |
रयवन्तम्
rayavantam |
रयवन्तौ
rayavantau |
रयवतः
rayavataḥ |
Instrumental |
रयवता
rayavatā |
रयवद्भ्याम्
rayavadbhyām |
रयवद्भिः
rayavadbhiḥ |
Dative |
रयवते
rayavate |
रयवद्भ्याम्
rayavadbhyām |
रयवद्भ्यः
rayavadbhyaḥ |
Ablative |
रयवतः
rayavataḥ |
रयवद्भ्याम्
rayavadbhyām |
रयवद्भ्यः
rayavadbhyaḥ |
Genitive |
रयवतः
rayavataḥ |
रयवतोः
rayavatoḥ |
रयवताम्
rayavatām |
Locative |
रयवति
rayavati |
रयवतोः
rayavatoḥ |
रयवत्सु
rayavatsu |