Singular | Dual | Plural | |
Nominativo |
रयवान्
rayavān |
रयवन्तौ
rayavantau |
रयवन्तः
rayavantaḥ |
Vocativo |
रयवन्
rayavan |
रयवन्तौ
rayavantau |
रयवन्तः
rayavantaḥ |
Acusativo |
रयवन्तम्
rayavantam |
रयवन्तौ
rayavantau |
रयवतः
rayavataḥ |
Instrumental |
रयवता
rayavatā |
रयवद्भ्याम्
rayavadbhyām |
रयवद्भिः
rayavadbhiḥ |
Dativo |
रयवते
rayavate |
रयवद्भ्याम्
rayavadbhyām |
रयवद्भ्यः
rayavadbhyaḥ |
Ablativo |
रयवतः
rayavataḥ |
रयवद्भ्याम्
rayavadbhyām |
रयवद्भ्यः
rayavadbhyaḥ |
Genitivo |
रयवतः
rayavataḥ |
रयवतोः
rayavatoḥ |
रयवताम्
rayavatām |
Locativo |
रयवति
rayavati |
रयवतोः
rayavatoḥ |
रयवत्सु
rayavatsu |