Sanskrit tools

Sanskrit declension


Declension of रयवत् rayavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative रयवत् rayavat
रयवती rayavatī
रयवन्ति rayavanti
Vocative रयवत् rayavat
रयवती rayavatī
रयवन्ति rayavanti
Accusative रयवत् rayavat
रयवती rayavatī
रयवन्ति rayavanti
Instrumental रयवता rayavatā
रयवद्भ्याम् rayavadbhyām
रयवद्भिः rayavadbhiḥ
Dative रयवते rayavate
रयवद्भ्याम् rayavadbhyām
रयवद्भ्यः rayavadbhyaḥ
Ablative रयवतः rayavataḥ
रयवद्भ्याम् rayavadbhyām
रयवद्भ्यः rayavadbhyaḥ
Genitive रयवतः rayavataḥ
रयवतोः rayavatoḥ
रयवताम् rayavatām
Locative रयवति rayavati
रयवतोः rayavatoḥ
रयवत्सु rayavatsu