Singular | Dual | Plural | |
Nominativo |
रयवत्
rayavat |
रयवती
rayavatī |
रयवन्ति
rayavanti |
Vocativo |
रयवत्
rayavat |
रयवती
rayavatī |
रयवन्ति
rayavanti |
Acusativo |
रयवत्
rayavat |
रयवती
rayavatī |
रयवन्ति
rayavanti |
Instrumental |
रयवता
rayavatā |
रयवद्भ्याम्
rayavadbhyām |
रयवद्भिः
rayavadbhiḥ |
Dativo |
रयवते
rayavate |
रयवद्भ्याम्
rayavadbhyām |
रयवद्भ्यः
rayavadbhyaḥ |
Ablativo |
रयवतः
rayavataḥ |
रयवद्भ्याम्
rayavadbhyām |
रयवद्भ्यः
rayavadbhyaḥ |
Genitivo |
रयवतः
rayavataḥ |
रयवतोः
rayavatoḥ |
रयवताम्
rayavatām |
Locativo |
रयवति
rayavati |
रयवतोः
rayavatoḥ |
रयवत्सु
rayavatsu |