Sanskrit tools

Sanskrit declension


Declension of रयिधारणपिण्ड rayidhāraṇapiṇḍa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रयिधारणपिण्डः rayidhāraṇapiṇḍaḥ
रयिधारणपिण्डौ rayidhāraṇapiṇḍau
रयिधारणपिण्डाः rayidhāraṇapiṇḍāḥ
Vocative रयिधारणपिण्ड rayidhāraṇapiṇḍa
रयिधारणपिण्डौ rayidhāraṇapiṇḍau
रयिधारणपिण्डाः rayidhāraṇapiṇḍāḥ
Accusative रयिधारणपिण्डम् rayidhāraṇapiṇḍam
रयिधारणपिण्डौ rayidhāraṇapiṇḍau
रयिधारणपिण्डान् rayidhāraṇapiṇḍān
Instrumental रयिधारणपिण्डेन rayidhāraṇapiṇḍena
रयिधारणपिण्डाभ्याम् rayidhāraṇapiṇḍābhyām
रयिधारणपिण्डैः rayidhāraṇapiṇḍaiḥ
Dative रयिधारणपिण्डाय rayidhāraṇapiṇḍāya
रयिधारणपिण्डाभ्याम् rayidhāraṇapiṇḍābhyām
रयिधारणपिण्डेभ्यः rayidhāraṇapiṇḍebhyaḥ
Ablative रयिधारणपिण्डात् rayidhāraṇapiṇḍāt
रयिधारणपिण्डाभ्याम् rayidhāraṇapiṇḍābhyām
रयिधारणपिण्डेभ्यः rayidhāraṇapiṇḍebhyaḥ
Genitive रयिधारणपिण्डस्य rayidhāraṇapiṇḍasya
रयिधारणपिण्डयोः rayidhāraṇapiṇḍayoḥ
रयिधारणपिण्डानाम् rayidhāraṇapiṇḍānām
Locative रयिधारणपिण्डे rayidhāraṇapiṇḍe
रयिधारणपिण्डयोः rayidhāraṇapiṇḍayoḥ
रयिधारणपिण्डेषु rayidhāraṇapiṇḍeṣu