| Singular | Dual | Plural |
Nominativo |
रयिधारणपिण्डः
rayidhāraṇapiṇḍaḥ
|
रयिधारणपिण्डौ
rayidhāraṇapiṇḍau
|
रयिधारणपिण्डाः
rayidhāraṇapiṇḍāḥ
|
Vocativo |
रयिधारणपिण्ड
rayidhāraṇapiṇḍa
|
रयिधारणपिण्डौ
rayidhāraṇapiṇḍau
|
रयिधारणपिण्डाः
rayidhāraṇapiṇḍāḥ
|
Acusativo |
रयिधारणपिण्डम्
rayidhāraṇapiṇḍam
|
रयिधारणपिण्डौ
rayidhāraṇapiṇḍau
|
रयिधारणपिण्डान्
rayidhāraṇapiṇḍān
|
Instrumental |
रयिधारणपिण्डेन
rayidhāraṇapiṇḍena
|
रयिधारणपिण्डाभ्याम्
rayidhāraṇapiṇḍābhyām
|
रयिधारणपिण्डैः
rayidhāraṇapiṇḍaiḥ
|
Dativo |
रयिधारणपिण्डाय
rayidhāraṇapiṇḍāya
|
रयिधारणपिण्डाभ्याम्
rayidhāraṇapiṇḍābhyām
|
रयिधारणपिण्डेभ्यः
rayidhāraṇapiṇḍebhyaḥ
|
Ablativo |
रयिधारणपिण्डात्
rayidhāraṇapiṇḍāt
|
रयिधारणपिण्डाभ्याम्
rayidhāraṇapiṇḍābhyām
|
रयिधारणपिण्डेभ्यः
rayidhāraṇapiṇḍebhyaḥ
|
Genitivo |
रयिधारणपिण्डस्य
rayidhāraṇapiṇḍasya
|
रयिधारणपिण्डयोः
rayidhāraṇapiṇḍayoḥ
|
रयिधारणपिण्डानाम्
rayidhāraṇapiṇḍānām
|
Locativo |
रयिधारणपिण्डे
rayidhāraṇapiṇḍe
|
रयिधारणपिण्डयोः
rayidhāraṇapiṇḍayoḥ
|
रयिधारणपिण्डेषु
rayidhāraṇapiṇḍeṣu
|