Singular | Dual | Plural | |
Nominative |
रयिमान्
rayimān |
रयिमन्तौ
rayimantau |
रयिमन्तः
rayimantaḥ |
Vocative |
रयिमन्
rayiman |
रयिमन्तौ
rayimantau |
रयिमन्तः
rayimantaḥ |
Accusative |
रयिमन्तम्
rayimantam |
रयिमन्तौ
rayimantau |
रयिमतः
rayimataḥ |
Instrumental |
रयिमता
rayimatā |
रयिमद्भ्याम्
rayimadbhyām |
रयिमद्भिः
rayimadbhiḥ |
Dative |
रयिमते
rayimate |
रयिमद्भ्याम्
rayimadbhyām |
रयिमद्भ्यः
rayimadbhyaḥ |
Ablative |
रयिमतः
rayimataḥ |
रयिमद्भ्याम्
rayimadbhyām |
रयिमद्भ्यः
rayimadbhyaḥ |
Genitive |
रयिमतः
rayimataḥ |
रयिमतोः
rayimatoḥ |
रयिमताम्
rayimatām |
Locative |
रयिमति
rayimati |
रयिमतोः
rayimatoḥ |
रयिमत्सु
rayimatsu |