Singular | Dual | Plural | |
Nominativo |
रयिमान्
rayimān |
रयिमन्तौ
rayimantau |
रयिमन्तः
rayimantaḥ |
Vocativo |
रयिमन्
rayiman |
रयिमन्तौ
rayimantau |
रयिमन्तः
rayimantaḥ |
Acusativo |
रयिमन्तम्
rayimantam |
रयिमन्तौ
rayimantau |
रयिमतः
rayimataḥ |
Instrumental |
रयिमता
rayimatā |
रयिमद्भ्याम्
rayimadbhyām |
रयिमद्भिः
rayimadbhiḥ |
Dativo |
रयिमते
rayimate |
रयिमद्भ्याम्
rayimadbhyām |
रयिमद्भ्यः
rayimadbhyaḥ |
Ablativo |
रयिमतः
rayimataḥ |
रयिमद्भ्याम्
rayimadbhyām |
रयिमद्भ्यः
rayimadbhyaḥ |
Genitivo |
रयिमतः
rayimataḥ |
रयिमतोः
rayimatoḥ |
रयिमताम्
rayimatām |
Locativo |
रयिमति
rayimati |
रयिमतोः
rayimatoḥ |
रयिमत्सु
rayimatsu |