Singular | Dual | Plural | |
Nominative |
रयिवान्
rayivān |
रयिवन्तौ
rayivantau |
रयिवन्तः
rayivantaḥ |
Vocative |
रयिवन्
rayivan |
रयिवन्तौ
rayivantau |
रयिवन्तः
rayivantaḥ |
Accusative |
रयिवन्तम्
rayivantam |
रयिवन्तौ
rayivantau |
रयिवतः
rayivataḥ |
Instrumental |
रयिवता
rayivatā |
रयिवद्भ्याम्
rayivadbhyām |
रयिवद्भिः
rayivadbhiḥ |
Dative |
रयिवते
rayivate |
रयिवद्भ्याम्
rayivadbhyām |
रयिवद्भ्यः
rayivadbhyaḥ |
Ablative |
रयिवतः
rayivataḥ |
रयिवद्भ्याम्
rayivadbhyām |
रयिवद्भ्यः
rayivadbhyaḥ |
Genitive |
रयिवतः
rayivataḥ |
रयिवतोः
rayivatoḥ |
रयिवताम्
rayivatām |
Locative |
रयिवति
rayivati |
रयिवतोः
rayivatoḥ |
रयिवत्सु
rayivatsu |