Singular | Dual | Plural | |
Nominativo |
रयिवान्
rayivān |
रयिवन्तौ
rayivantau |
रयिवन्तः
rayivantaḥ |
Vocativo |
रयिवन्
rayivan |
रयिवन्तौ
rayivantau |
रयिवन्तः
rayivantaḥ |
Acusativo |
रयिवन्तम्
rayivantam |
रयिवन्तौ
rayivantau |
रयिवतः
rayivataḥ |
Instrumental |
रयिवता
rayivatā |
रयिवद्भ्याम्
rayivadbhyām |
रयिवद्भिः
rayivadbhiḥ |
Dativo |
रयिवते
rayivate |
रयिवद्भ्याम्
rayivadbhyām |
रयिवद्भ्यः
rayivadbhyaḥ |
Ablativo |
रयिवतः
rayivataḥ |
रयिवद्भ्याम्
rayivadbhyām |
रयिवद्भ्यः
rayivadbhyaḥ |
Genitivo |
रयिवतः
rayivataḥ |
रयिवतोः
rayivatoḥ |
रयिवताम्
rayivatām |
Locativo |
रयिवति
rayivati |
रयिवतोः
rayivatoḥ |
रयिवत्सु
rayivatsu |