Singular | Dual | Plural | |
Nominative |
रयिवती
rayivatī |
रयिवत्यौ
rayivatyau |
रयिवत्यः
rayivatyaḥ |
Vocative |
रयिवति
rayivati |
रयिवत्यौ
rayivatyau |
रयिवत्यः
rayivatyaḥ |
Accusative |
रयिवतीम्
rayivatīm |
रयिवत्यौ
rayivatyau |
रयिवतीः
rayivatīḥ |
Instrumental |
रयिवत्या
rayivatyā |
रयिवतीभ्याम्
rayivatībhyām |
रयिवतीभिः
rayivatībhiḥ |
Dative |
रयिवत्यै
rayivatyai |
रयिवतीभ्याम्
rayivatībhyām |
रयिवतीभ्यः
rayivatībhyaḥ |
Ablative |
रयिवत्याः
rayivatyāḥ |
रयिवतीभ्याम्
rayivatībhyām |
रयिवतीभ्यः
rayivatībhyaḥ |
Genitive |
रयिवत्याः
rayivatyāḥ |
रयिवत्योः
rayivatyoḥ |
रयिवतीनाम्
rayivatīnām |
Locative |
रयिवत्याम्
rayivatyām |
रयिवत्योः
rayivatyoḥ |
रयिवतीषु
rayivatīṣu |