Singular | Dual | Plural | |
Nominative |
रयिवित्
rayivit |
रयिविदी
rayividī |
रयिविन्दि
rayivindi |
Vocative |
रयिवित्
rayivit |
रयिविदी
rayividī |
रयिविन्दि
rayivindi |
Accusative |
रयिवित्
rayivit |
रयिविदी
rayividī |
रयिविन्दि
rayivindi |
Instrumental |
रयिविदा
rayividā |
रयिविद्भ्याम्
rayividbhyām |
रयिविद्भिः
rayividbhiḥ |
Dative |
रयिविदे
rayivide |
रयिविद्भ्याम्
rayividbhyām |
रयिविद्भ्यः
rayividbhyaḥ |
Ablative |
रयिविदः
rayividaḥ |
रयिविद्भ्याम्
rayividbhyām |
रयिविद्भ्यः
rayividbhyaḥ |
Genitive |
रयिविदः
rayividaḥ |
रयिविदोः
rayividoḥ |
रयिविदाम्
rayividām |
Locative |
रयिविदि
rayividi |
रयिविदोः
rayividoḥ |
रयिवित्सु
rayivitsu |