Singular | Dual | Plural | |
Nominativo |
रयिवित्
rayivit |
रयिविदी
rayividī |
रयिविन्दि
rayivindi |
Vocativo |
रयिवित्
rayivit |
रयिविदी
rayividī |
रयिविन्दि
rayivindi |
Acusativo |
रयिवित्
rayivit |
रयिविदी
rayividī |
रयिविन्दि
rayivindi |
Instrumental |
रयिविदा
rayividā |
रयिविद्भ्याम्
rayividbhyām |
रयिविद्भिः
rayividbhiḥ |
Dativo |
रयिविदे
rayivide |
रयिविद्भ्याम्
rayividbhyām |
रयिविद्भ्यः
rayividbhyaḥ |
Ablativo |
रयिविदः
rayividaḥ |
रयिविद्भ्याम्
rayividbhyām |
रयिविद्भ्यः
rayividbhyaḥ |
Genitivo |
रयिविदः
rayividaḥ |
रयिविदोः
rayividoḥ |
रयिविदाम्
rayividām |
Locativo |
रयिविदि
rayividi |
रयिविदोः
rayividoḥ |
रयिवित्सु
rayivitsu |