Sanskrit tools

Sanskrit declension


Declension of रयिष्ठा rayiṣṭhā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative रयिष्ठाः rayiṣṭhāḥ
रयिष्ठौ rayiṣṭhau
रयिष्ठाः rayiṣṭhāḥ
Vocative रयिष्ठाः rayiṣṭhāḥ
रयिष्ठौ rayiṣṭhau
रयिष्ठाः rayiṣṭhāḥ
Accusative रयिष्ठाम् rayiṣṭhām
रयिष्ठौ rayiṣṭhau
रयिष्ठः rayiṣṭhaḥ
Instrumental रयिष्ठा rayiṣṭhā
रयिष्ठाभ्याम् rayiṣṭhābhyām
रयिष्ठाभिः rayiṣṭhābhiḥ
Dative रयिष्ठे rayiṣṭhe
रयिष्ठाभ्याम् rayiṣṭhābhyām
रयिष्ठाभ्यः rayiṣṭhābhyaḥ
Ablative रयिष्ठः rayiṣṭhaḥ
रयिष्ठाभ्याम् rayiṣṭhābhyām
रयिष्ठाभ्यः rayiṣṭhābhyaḥ
Genitive रयिष्ठः rayiṣṭhaḥ
रयिष्ठोः rayiṣṭhoḥ
रयिष्ठाम् rayiṣṭhām
Locative रयिष्ठि rayiṣṭhi
रयिष्ठोः rayiṣṭhoḥ
रयिष्ठासु rayiṣṭhāsu